Class by Rev Dr. Swami Bhajanananda Saraswati on Book X, Chapter 14 of Srimad Bhagavatam, given at Kali Mandir Ramakrishna Ashram on 7 June 2025.
श्रीब्रह्मोवाच नौमीद्̣य तेऽभ्रवपुस्̣ए तद्̣इदम्बराय गुञ्जावतम्́सपरिपिच्छलसन्मुखाय वन्यस्रजे कवलवेत्रविस्̣आन्̣अवेन्̣उलक्स्̣मश्रिये म्र्̣दुपदे पशुपाńगजाय
śrī-brahmovāca 1. naumīḍya te 'bhra-vapuṣe taḍid-ambarāya guñjāvataḿsa-paripiccha-lasan-mukhāya vanya-sraje kavala-vetra-viṣāṇa-veṇu- lakṣma-śriye mṛdu-pade paśu-pāńgajāya
Sri Brahma said: "I worship You, the primordial Lord (naumi īḍya te), whose body is like a dark cloud (abhra vapuṣe); whose garment is like lightning (taḍit ambarāya); wearing a garland of guñjā berries (guñjā avataḿsa) and peacock feather (paripiccha); whose face shines (lasat mukhāya); a garlands of forest flowers (vanya-sraje); holding a morsel of food, stick, buffalo horn, and flute (kavala vetra viṣāṇa veṇu lakṣma), and whose beautiful feet are soft (śriye mṛdu pade), the son of a cow herder (paśu-pa ańga-jāya)."
अस्यापि देव वपुस्̣ओ मदनुग्रहस्य स्वेच्छामयस्य न तु भूत-मयस्य कोऽपि नेशे महि त्व् अवसितुम्ऽमनसान्तरेन्̣अ साक्स्̣आत् तवैव किम् उतात्मसुखानुभूतेह्̣ asyāpi deva vapuṣo mad-anugrahasya svecchā-mayasya na tu bhūta-mayasya ko 'pi neśe mahi tv avasituḿ manasāntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ
2. "Lord, Your body (asya api deva vapuṣaḥ), which is the instrument of grace to me (mat-anugrahasya), appears by Your will (sva-icchā-mayasya), and not by the power of the material elements (na tu bhūta-mayasya). Even with my mind withdrawn in meditation (manasā antareṇa sākṣāt) I cannot grasp its glory (kaḥ api na īśe mahi tu avasitum). What to speak then of understanding Your blissful Self (ava eva kim uta ātma sukha anubhūteḥ)."